वांछित मन्त्र चुनें

स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् । अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

stuhīndraṁ vyaśvavad anūrmiṁ vājinaṁ yamam | aryo gayam maṁhamānaṁ vi dāśuṣe ||

पद पाठ

स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् । अ॒र्यः । गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥ ८.२४.२२

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:22 | अष्टक:6» अध्याय:2» वर्ग:19» मन्त्र:2 | मण्डल:8» अनुवाक:4» मन्त्र:22


बार पढ़ा गया

शिव शंकर शर्मा

वही स्तवनीय है, यह दिखलाते हैं।

पदार्थान्वयभाषाः - (व्यश्ववत्) हे विद्वन् ! जितेन्द्रिय ऋषिवत् (इन्द्रम्+स्तुहि) इन्द्र की स्तुति करो, जो (अनूर्मिम्) एकरस (वाजिनम्) विज्ञानमय (यमम्) जगन्नियन्ता है, (अर्य्यः) जो सर्वस्वामी भगवान् (दाशुषे) भक्तजन को (मंहमानम्+गयम्) प्रशस्त गृह और धन (वि) देता है ॥२२॥
भावार्थभाषाः - जो हमको सकल भोग पदार्थ दे रहा है, उसी की स्तुति करो ॥२२॥
बार पढ़ा गया

शिव शंकर शर्मा

स एव स्तुत्य इति दर्शयति।

पदार्थान्वयभाषाः - हे विद्वन् ! व्यश्ववत्=अश्वः=इन्द्रियगणः। विगतोऽश्व इन्द्रियगण इन्द्रियप्रभावो यस्मात् स व्यश्वः=जितेन्द्रिय ऋषिः। तद्वत्। अनूर्मिम्=एकरसम्=तरङ्गरहितम्। वाजिनम्= विज्ञानमयम्। यमम्=नियन्तारम्। इन्द्रं स्तुहि। योऽर्य्यः=सर्वस्वामीन्द्रः। दाशुषे=भक्तजनाय। मंहमानम्= पूज्यमानम्। गयम्=गृहं धनं च। वितरति ॥२२॥